JustPaste.it

Conjugation tables of sañj

 

 

सज् saj  >>  see √  sañj

 

 

Conjugation tables of sañj


Primary Conjugation
Present

Active Singular Dual Plural
First sajāmi sajāvaḥ sajāmaḥ
Second sajasi sajathaḥ sajatha
Third sajati sajataḥ sajanti


Passive Singular Dual Plural
First sajye | sajje sajyāvahe | sajjāvahe sajyāmahe | sajjāmahe
Second sajyase | sajjase sajyethe | sajjethe sajyadhve | sajjadhve
Third sajyate | sajjate sajyete | sajjete sajyante | sajjante


Imperfect

Active Singular Dual Plural
First asajam asajāva asajāma
Second asajaḥ asajatam asajata
Third asajat asajatām asajan


Passive Singular Dual Plural
First asajye | asajje asajyāvahi | asajjāvahi asajyāmahi | asajjāmahi
Second asajyathāḥ | asajjathāḥ asajyethām | asajjethām asajyadhvam | asajjadhvam
Third asajyata | asajjata asajyetām | asajjetām asajyanta | asajjanta


Optative

Active Singular Dual Plural
First sajeyam sajeva sajema
Second sajeḥ sajetam sajeta
Third sajet sajetām sajeyuḥ


Passive Singular Dual Plural
First sajyeya | sajjeya sajyevahi | sajjevahi sajyemahi | sajjemahi
Second sajyethāḥ | sajjethāḥ sajyeyāthām | sajjeyāthām sajyedhvam | sajjedhvam
Third sajyeta | sajjeta sajyeyātām | sajjeyātām sajyeran | sajjeran


Imperative

Active Singular Dual Plural
First sajāni sajāva sajāma
Second saja sajatam sajata
Third sajatu sajatām sajantu


Passive Singular Dual Plural
First sajyai | sajjai sajyāvahai | sajjāvahai sajyāmahai | sajjāmahai
Second sajyasva | sajjasva sajyethām | sajjethām sajyadhvam | sajjadhvam
Third sajyatām | sajjatām sajyetām | sajjetām sajyantām | sajjantām


Future

Active Singular Dual Plural
First saṅkṣyāmi saṅkṣyāvaḥ saṅkṣyāmaḥ
Second saṅkṣyasi saṅkṣyathaḥ saṅkṣyatha
Third saṅkṣyati saṅkṣyataḥ saṅkṣyanti


Periphrastic Future

Active Singular Dual Plural
First saṅktāsmi saṅktāsvaḥ saṅktāsmaḥ
Second saṅktāsi saṅktāsthaḥ saṅktāstha
Third saṅktā saṅktārau saṅktāraḥ


Perfect

Active Singular Dual Plural
First sasañja sasañjiva sasañjima
Second sasañjitha sasañjathuḥ sasañja
Third sasañja sasañjatuḥ sasañjuḥ

Participles
Past Passive Participle
sakta m. n. saktā f.
Past Active Participle
saktavat m. n. saktavatī f.
Present Active Participle
sajat m. n. sajantī f.
Present Passive Participle
sajjamāna m. n. sajjamānā f.
Present Passive Participle
sajyamāna m. n. sajyamānā f.
Future Active Participle
saṅkṣyat m. n. saṅkṣyantī f.
Future Passive Participle
saṅktavya m. n. saṅktavyā f.
Future Passive Participle
saṅgya m. n. saṅgyā f.
Future Passive Participle
sañjanīya m. n. sañjanīyā f.
Future Passive Participle
sajya m. n. sajyā f.
Perfect Active Participle
sasañjvaḥ m. n. sasañjuṣī f.
Indeclinable forms
Infinitive
saktum
Absolutive
sañgam
Absolutive
saktvā
Absolutive
-sañgam
Absolutive
-sajya
Causative Conjugation
Present

Active Singular Dual Plural
First sajjayāmi sajjayāvaḥ sajjayāmaḥ
Second sajjayasi sajjayathaḥ sajjayatha
Third sajjayati sajjayataḥ sajjayanti


Middle Singular Dual Plural
First sajjaye sajjayāvahe sajjayāmahe
Second sajjayase sajjayethe sajjayadhve
Third sajjayate sajjayete sajjayante


Passive Singular Dual Plural
First sajjye sajjyāvahe sajjyāmahe
Second sajjyase sajjyethe sajjyadhve
Third sajjyate sajjyete sajjyante


Imperfect

Active Singular Dual Plural
First asajjayam asajjayāva asajjayāma
Second asajjayaḥ asajjayatam asajjayata
Third asajjayat asajjayatām asajjayan


Middle Singular Dual Plural
First asajjaye asajjayāvahi asajjayāmahi
Second asajjayathāḥ asajjayethām asajjayadhvam
Third asajjayata asajjayetām asajjayanta


Passive Singular Dual Plural
First asajjye asajjyāvahi asajjyāmahi
Second asajjyathāḥ asajjyethām asajjyadhvam
Third asajjyata asajjyetām asajjyanta


Optative

Active Singular Dual Plural
First sajjayeyam sajjayeva sajjayema
Second sajjayeḥ sajjayetam sajjayeta
Third sajjayet sajjayetām sajjayeyuḥ


Middle Singular Dual Plural
First sajjayeya sajjayevahi sajjayemahi
Second sajjayethāḥ sajjayeyāthām sajjayedhvam
Third sajjayeta sajjayeyātām sajjayeran


Passive Singular Dual Plural
First sajjyeya sajjyevahi sajjyemahi
Second sajjyethāḥ sajjyeyāthām sajjyedhvam
Third sajjyeta sajjyeyātām sajjyeran


Imperative

Active Singular Dual Plural
First sajjayāni sajjayāva sajjayāma
Second sajjaya sajjayatam sajjayata
Third sajjayatu sajjayatām sajjayantu


Middle Singular Dual Plural
First sajjayai sajjayāvahai sajjayāmahai
Second sajjayasva sajjayethām sajjayadhvam
Third sajjayatām sajjayetām sajjayantām


Passive Singular Dual Plural
First sajjyai sajjyāvahai sajjyāmahai
Second sajjyasva sajjyethām sajjyadhvam
Third sajjyatām sajjyetām sajjyantām


Future

Active Singular Dual Plural
First sajjayiṣyāmi sajjayiṣyāvaḥ sajjayiṣyāmaḥ
Second sajjayiṣyasi sajjayiṣyathaḥ sajjayiṣyatha
Third sajjayiṣyati sajjayiṣyataḥ sajjayiṣyanti


Middle Singular Dual Plural
First sajjayiṣye sajjayiṣyāvahe sajjayiṣyāmahe
Second sajjayiṣyase sajjayiṣyethe sajjayiṣyadhve
Third sajjayiṣyate sajjayiṣyete sajjayiṣyante


Periphrastic Future

Active Singular Dual Plural
First sajjayitāsmi sajjayitāsvaḥ sajjayitāsmaḥ
Second sajjayitāsi sajjayitāsthaḥ sajjayitāstha
Third sajjayitā sajjayitārau sajjayitāraḥ

Participles
Past Passive Participle
sajjita m. n. sajjitā f.
Past Active Participle
sajjitavat m. n. sajjitavatī f.
Present Active Participle
sajjayat m. n. sajjayantī f.
Present Middle Participle
sajjayamāna m. n. sajjayamānā f.
Present Passive Participle
sajjyamāna m. n. sajjyamānā f.
Future Active Participle
sajjayiṣyat m. n. sajjayiṣyantī f.
Future Middle Participle
sajjayiṣyamāṇa m. n. sajjayiṣyamāṇā f.
Future Passive Participle
sajjya m. n. sajjyā f.
Future Passive Participle
sajjanīya m. n. sajjanīyā f.
Future Passive Participle
sajjayitavya m. n. sajjayitavyā f.
Indeclinable forms
Infinitive
sajjayitum
Absolutive
sajjayitvā
Absolutive
-sajjya
Periphrastic Perfect
sajjayām

 

 

 


Primary Conjugation
Present

Active Singular Dual Plural
First sajāmi sajāvaḥ sajāmaḥ
Second sajasi sajathaḥ sajatha
Third sajati sajataḥ sajanti


Passive Singular Dual Plural
First sajye | sajje sajyāvahe | sajjāvahe sajyāmahe | sajjāmahe
Second sajyase | sajjase sajyethe | sajjethe sajyadhve | sajjadhve
Third sajyate | sajjate sajyete | sajjete sajyante | sajjante


Imperfect

Active Singular Dual Plural
First asajam asajāva asajāma
Second asajaḥ asajatam asajata
Third asajat asajatām asajan


Passive Singular Dual Plural
First asajye | asajje asajyāvahi | asajjāvahi asajyāmahi | asajjāmahi
Second asajyathāḥ | asajjathāḥ asajyethām | asajjethām asajyadhvam | asajjadhvam
Third asajyata | asajjata asajyetām | asajjetām asajyanta | asajjanta


Optative

Active Singular Dual Plural
First sajeyam sajeva sajema
Second sajeḥ sajetam sajeta
Third sajet sajetām sajeyuḥ


Passive Singular Dual Plural
First sajyeya | sajjeya sajyevahi | sajjevahi sajyemahi | sajjemahi
Second sajyethāḥ | sajjethāḥ sajyeyāthām | sajjeyāthām sajyedhvam | sajjedhvam
Third sajyeta | sajjeta sajyeyātām | sajjeyātām sajyeran | sajjeran


Imperative

Active Singular Dual Plural
First sajāni sajāva sajāma
Second saja sajatam sajata
Third sajatu sajatām sajantu


Passive Singular Dual Plural
First sajyai | sajjai sajyāvahai | sajjāvahai sajyāmahai | sajjāmahai
Second sajyasva | sajjasva sajyethām | sajjethām sajyadhvam | sajjadhvam
Third sajyatām | sajjatām sajyetām | sajjetām sajyantām | sajjantām


Future

Active Singular Dual Plural
First saṅkṣyāmi saṅkṣyāvaḥ saṅkṣyāmaḥ
Second saṅkṣyasi saṅkṣyathaḥ saṅkṣyatha
Third saṅkṣyati saṅkṣyataḥ saṅkṣyanti


Periphrastic Future

Active Singular Dual Plural
First saṅktāsmi saṅktāsvaḥ saṅktāsmaḥ
Second saṅktāsi saṅktāsthaḥ saṅktāstha
Third saṅktā saṅktārau saṅktāraḥ


Perfect

Active Singular Dual Plural
First sasañja sasañjiva sasañjima
Second sasañjitha sasañjathuḥ sasañja
Third sasañja sasañjatuḥ sasañjuḥ

Participles
Past Passive Participle
sakta m. n. saktā f.
Past Active Participle
saktavat m. n. saktavatī f.
Present Active Participle
sajat m. n. sajantī f.
Present Passive Participle
sajjamāna m. n. sajjamānā f.
Present Passive Participle
sajyamāna m. n. sajyamānā f.
Future Active Participle
saṅkṣyat m. n. saṅkṣyantī f.
Future Passive Participle
saṅktavya m. n. saṅktavyā f.
Future Passive Participle
saṅgya m. n. saṅgyā f.
Future Passive Participle
sañjanīya m. n. sañjanīyā f.
Future Passive Participle
sajya m. n. sajyā f.
Perfect Active Participle
sasañjvaḥ m. n. sasañjuṣī f.
Indeclinable forms
Infinitive
saktum
Absolutive
sañgam
Absolutive
saktvā
Absolutive
-sañgam
Absolutive
-sajya
Causative Conjugation
Present

Active Singular Dual Plural
First sajjayāmi sajjayāvaḥ sajjayāmaḥ
Second sajjayasi sajjayathaḥ sajjayatha
Third sajjayati sajjayataḥ sajjayanti


Middle Singular Dual Plural
First sajjaye sajjayāvahe sajjayāmahe
Second sajjayase sajjayethe sajjayadhve
Third sajjayate sajjayete sajjayante


Passive Singular Dual Plural
First sajjye sajjyāvahe sajjyāmahe
Second sajjyase sajjyethe sajjyadhve
Third sajjyate sajjyete sajjyante


Imperfect

Active Singular Dual Plural
First asajjayam asajjayāva asajjayāma
Second asajjayaḥ asajjayatam asajjayata
Third asajjayat asajjayatām asajjayan


Middle Singular Dual Plural
First asajjaye asajjayāvahi asajjayāmahi
Second asajjayathāḥ asajjayethām asajjayadhvam
Third asajjayata asajjayetām asajjayanta


Passive Singular Dual Plural
First asajjye asajjyāvahi asajjyāmahi
Second asajjyathāḥ asajjyethām asajjyadhvam
Third asajjyata asajjyetām asajjyanta


Optative

Active Singular Dual Plural
First sajjayeyam sajjayeva sajjayema
Second sajjayeḥ sajjayetam sajjayeta
Third sajjayet sajjayetām sajjayeyuḥ


Middle Singular Dual Plural
First sajjayeya sajjayevahi sajjayemahi
Second sajjayethāḥ sajjayeyāthām sajjayedhvam
Third sajjayeta sajjayeyātām sajjayeran


Passive Singular Dual Plural
First sajjyeya sajjyevahi sajjyemahi
Second sajjyethāḥ sajjyeyāthām sajjyedhvam
Third sajjyeta sajjyeyātām sajjyeran


Imperative

Active Singular Dual Plural
First sajjayāni sajjayāva sajjayāma
Second sajjaya sajjayatam sajjayata
Third sajjayatu sajjayatām sajjayantu


Middle Singular Dual Plural
First sajjayai sajjayāvahai sajjayāmahai
Second sajjayasva sajjayethām sajjayadhvam
Third sajjayatām sajjayetām sajjayantām


Passive Singular Dual Plural
First sajjyai sajjyāvahai sajjyāmahai
Second sajjyasva sajjyethām sajjyadhvam
Third sajjyatām sajjyetām sajjyantām


Future

Active Singular Dual Plural
First sajjayiṣyāmi sajjayiṣyāvaḥ sajjayiṣyāmaḥ
Second sajjayiṣyasi sajjayiṣyathaḥ sajjayiṣyatha
Third sajjayiṣyati sajjayiṣyataḥ sajjayiṣyanti


Middle Singular Dual Plural
First sajjayiṣye sajjayiṣyāvahe sajjayiṣyāmahe
Second sajjayiṣyase sajjayiṣyethe sajjayiṣyadhve
Third sajjayiṣyate sajjayiṣyete sajjayiṣyante


Periphrastic Future

Active Singular Dual Plural
First sajjayitāsmi sajjayitāsvaḥ sajjayitāsmaḥ
Second sajjayitāsi sajjayitāsthaḥ sajjayitāstha
Third sajjayitā sajjayitārau sajjayitāraḥ

Participles
Past Passive Participle
sajjita m. n. sajjitā f.
Past Active Participle
sajjitavat m. n. sajjitavatī f.
Present Active Participle
sajjayat m. n. sajjayantī f.
Present Middle Participle
sajjayamāna m. n. sajjayamānā f.
Present Passive Participle
sajjyamāna m. n. sajjyamānā f.
Future Active Participle
sajjayiṣyat m. n. sajjayiṣyantī f.
Future Middle Participle
sajjayiṣyamāṇa m. n. sajjayiṣyamāṇā f.
Future Passive Participle
sajjya m. n. sajjyā f.
Future Passive Participle
sajjanīya m. n. sajjanīyā f.
Future Passive Participle
sajjayitavya m. n. sajjayitavyā f.
Indeclinable forms
Infinitive
sajjayitum
Absolutive
sajjayitvā
Absolutive
-sajjya
Periphrastic Perfect
sajjayām